您当前的位置:首页 > 佛教音乐 > >>敬善媛-十一面观音根本咒
佛曲搜索    
≡敬善媛-十一面观音根本咒≡
演唱者:
发布时间:2012-08-07 10:04:35
歌词:
简介:
十一面观音根本咒

(汉字注音仅供参考)

namo ratna trayaaya
纳牟 拉的纳 的拉呀呀
namah aarya jn~aana saagara
纳摩 阿利呀 及泥呀纳 萨阿噶拉
vairocana vyuuha raajaaya
拜漏佳钠 播优哈 拉阿加阿呀
tathaagataaya arhate samyak-sambuddhaaya
达他阿噶达阿呀 阿日哈带 萨呣呀个萨呣布塔阿呀
namah sarva tathaagatebhyah arhatebhyah  
纳摩 萨日哇 达他阿噶带 破呀 阿日哈带 破呀
samyak-sambuddhebhyah
萨呣呀个萨呣布台 破呀
namah aarya avalokite s/varaaya  
纳摩 阿利呀阿哇楼个依带 西哇拉阿呀
bodhisttvaya mahaa-sattvaya mahaa-kaarun.i-kaaya
包提萨的哇呀 玛哈阿 萨的哇呀 玛哈阿噶阿卢尼 噶阿呀(其中的“卢”和“尼”都是卷舌音)
tadyathaa aum
达地呀他阿 阿乌呣
dhara dhara dhiri dhiri dhuru dhuru
塔拉 塔拉 替利 替利 吐卢 吐卢
it.t.e va-it.t.e cale cale pra-cale pra-cale
伊斋 外斋 佳类 佳类 播拉佳类 播拉佳类
kusume kusumavare ilim ili citi
固苏买 固苏玛哇累 伊丽呣伊丽 基帝
jvalam aapanaaya svaahaa
及哇喇呣阿叭纳阿呀 斯哇阿哈阿

说明:
1. ra ro ru re ri r n.i t.t.e 都是都是卷舌音,发音时舌尖上卷接触上腭;
2. c 和 j 都是舌根音,发音时舌尖下降,舌根向上抬;
3. t th d dh n l 都是齿音,发音时舌尖向前伸接触上齿,近似英语中 th 的发音。